यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैर्घोष¦ पु॰ घुष--घञ् उच्चैर्षोषः।

१ सर्व्वजनग्रश्राव्यशब्दे
“यदु-च्चैर्घोषस्तनयित्नुरिवदहति” शत॰ ब्रा॰।

७ ब॰।

२ उच्चैश-ब्दान्विते क्रन्दनादौ

६ ब॰।

३ रुद्रमूर्त्तिभेदे।
“उच्चैर्घो षायक्रन्दयते” यजु॰

१६ ,

१९ ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चैर्घोष/ उच्चैर्--घोष ( उच्चैर्) mfn. sounding aloud , crying , neighing , roaring , rattling AV. ix , 1 , 8 ; v , 20 , 1 VS. AitBr.

"https://sa.wiktionary.org/w/index.php?title=उच्चैर्घोष&oldid=228367" इत्यस्माद् प्रतिप्राप्तम्