यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थिति¦ स्त्री उप + स्था--क्तिन्।

१ उपसेवने

२ उपनतौ

३ स्मृतौ च
“आसत्तिरव्यवधानेन पदजन्यपदार्थोपस्थितिःसा॰ द॰ आसत्तिशब्दे उपसर्गशब्दे च उदा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थिति¦ f. (-तिः)
1. Proximity.
2. Obtaining, getting.
3. Effecting, ac- complishing.
4. Arrival.
5. Knowledge. E. उप before स्था to be, aff. क्तिन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थितिः [upasthitiḥ], f.

Approach.

Proximity, presence.

Obtaining, getting.

Accomplishing, effecting.

Remembrance, recollectiou,

Service, attendance.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थिति/ उप-स्थिति f. standing near , approach

उपस्थिति/ उप-स्थिति f. presence , proximity Sa1h.

उपस्थिति/ उप-स्थिति f. accomplishing , completenessSee. अन्-उप

उपस्थिति/ उप-स्थिति f. obtaining , getting

उपस्थिति/ उप-स्थिति f. remaining L.

उपस्थिति/ उप-स्थिति f. the faculty of remembering , memory T.

"https://sa.wiktionary.org/w/index.php?title=उपस्थिति&oldid=493278" इत्यस्माद् प्रतिप्राप्तम्