यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाध्यायः, पुं, (उपेत्य अधोयतेऽस्मात् । उप + अधि + इ + घञ् ।) अध्यापकः । इत्यमरः ॥ वेदैक- देशाध्यापकः । यथा, -- “एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते” ॥ इति भविष्ये २ अध्यायः ॥ मानवे २ । १४५ श्लोके च ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाध्याय पुं।

अध्यापकः

समानार्थक:उपाध्याय,अध्यापक

2।7।7।1।1

उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः। मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती॥

पत्नी : विद्योपदेष्टृभार्या

 : संस्कारादिकर्तुर्गुरुः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाध्याय¦ पु॰ उपेत्याधीयतेऽस्मात् उप + अधि + इङ्--घञ्।
“एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः। योऽध्याप-यति वृत्त्यर्थमुपाध्यायः स उच्यते” इति मनूक्तलक्षणेवेदैकदेशतदङ्गाध्यापके। स्त्रियां ङीपि उपाध्यायाउपाध्यायीतिरूपद्वयम। उपाध्यायस्य पत्नीत्यर्थे ङीष्आनुक् वा उपाध्यायानी
“उपाध्यायानी ऋतुमती” मा॰आ॰

३ अ॰ उपाध्यायी च।
“उपाध्यायान् दशाचार्थआचर्याणां शतं पिता”।
“आचार्यं स्वमुपाध्यायं पितरंमातर गुरुम्” मनुः। तन्मरणे एकरात्राशौचम्
“आचार्य-पत्नोपुत्रोपाध्यायमातुलश्वशुरश्वशुर्यसहाध्यायिशिष्येष्वेक-रात्रेण” विष्णूक्तेः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाध्याय¦ m. (-यः) A spiritual preceptor. f. (-या) A female preceptor. f. (-यी or -यानी) The wife of a teacher. E. उप and अधि before इण to go, घञ् aff. for the fem. टाप् aff. in the first instance, in the second ङीष् with or without आनुक् inserted.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाध्यायः [upādhyāyḥ], [उपेत्याधीयते अस्मात्, उप-अधि-इ-घञ्]

A teacher or preceptor in general.

Particularly, a spiritual teacher, religious preceptor; य उदात्ते कर्तव्ये$ नुदात्तं करोति खण्डिकोपाध्यायस्तमै चपेटां ददाति Mbh.I.1.1. (by Y.1.35 a sub-teacher who instructs for wages only in a part of the Veda and is inferior to an आचार्य; एकदेशमुपाध्यायः); cf. Ms.2.141; एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । यो$ध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ see अध्यापक, and under आचार्य also. -या A female preceptor.

यी A female preceptor. उपेत्य अधीयते तस्या उपाध्यायी, उपाध्याया and Vārt. या तु स्वयमेवाध्यापिका तत्र वा ङीष् वाच्यः on P.IV.1.49 Sk.

The wife of a preceptor.-Comp. -सर्वस्वम् N. of a grammar frequently referred to by the commentary on the Uṇādi Sūtras.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाध्याय/ उपा m. ( इ) , a teacher , preceptor (who subsists by teaching a part of the वेदor वेदाङ्गs , grammar etc. ; he is distinguished from the आचार्यSee. ) Mn. iv , 141 , etc. Ya1jn5. i , 35 MBh. S3ak. etc.

उपाध्याय/ उपा f( आor ई) a female teacher Ka1ty. on Pa1n2. 3-13 , 21

"https://sa.wiktionary.org/w/index.php?title=उपाध्याय&oldid=493327" इत्यस्माद् प्रतिप्राप्तम्