यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊः, पुं, (अवति रक्षतीति । अव् + किप् । ज्वरत्त्वरे- त्यूट् । ६ । ४ । २० ।) महेश्वरः । इति पुरुषोत्तमः ॥ चन्द्रः । इति शब्दरत्नावली ॥ (रक्षाकर्त्तरि, त्रि ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊः [ūḥ], [अवतीति, अव-क्विप् ऊठ्]

N. of Śiva.

The moon.

A protector; cf. ऊः परेतो$ण्डजस्त्वष्टा विवस्वानग्निसारथिः । वह्निर्निशाकरः पूर्णो दरिद्री सरमा- धिपः ॥ Ek. -ind.

A particle used to introduce a subject.

An interjection of (a) calling; (b) of compassion; (c) protection.

"https://sa.wiktionary.org/w/index.php?title=ऊः&oldid=246266" इत्यस्माद् प्रतिप्राप्तम्