यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊढः, त्रि, (उह्यते स्म । वह् + क्त ॥) विवाहितः । इति स्मृतिः ॥ (“भार्य्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ” । इति भट्टिः । ४ । १५ ॥) कृतवहनः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊढ¦ पु॰ वह--प्रापणे ज्ञानार्थत्वात्

१ कर्त्तरि क्त।

१ कृतविवाहेपुंसि
“परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात्” अमरःक्तवतु ऊढवत् तत्रैव पु॰। कर्मणि क्त। कृतविवाहायां स्त्रि-याम् स्त्री।
“भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ” भट्टिः
“कन्या पितुर्धनहरी यद्यनूढा मवेत्तदा” स्मृतिः
“ऊढानूढासमवायेऽनूढैव प्रथमं धनहारिनी” दायक्र॰। ऊढमाख्यत्” इति वाक्ये औजढत् त सि॰ कौ॰ औडढत् तइत्यन्ये।

३ कृतवहने धृते त्रि॰। अस्य प्रशब्देन प्रा॰स॰ वृद्धिः। प्रौढः
“प्रौढकन्यायादोषदर्शनात्” रघु॰
“अथव-द्ग्रहणेनार्थकस्येति” परिभाषया प्रोढवानित्यत्र न वृद्धिः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊढ¦ mfn. (-ढः-ढा-ढं)
1. Married.
2. Carried as load or burthen. f. (-ढा) A bride, a wife espoused according to the ritual. E. वह् to bear, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊढ [ūḍha], See under वह्.

ऊढ [ūḍha], p. p.

Borne, carried, as a burden.

Taken

Married; इयं च ते$न्या पुरतो विडम्बना यदूढया वारणराजहार्यया Ku.5.7.

Stolen, robbed; सहोढं सोपकरणं घातयेदविचारयन् Ms.9.27.

Washed away (by water); चौरैर्हृतं जलेनोढम् Ms.8.189.

Exhibited, betrayed; Bhāg.-ढः A married man. -ढा A girl who is married.-ढम् marriage; ऊढात् प्रभृति दुःखानि श्वशुराणामरिन्दम Mb. 5.83.42. -Comp. -कङ्कट a. mailed. -भार्य a. one who has married a wife. -वयसः a youngman.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊढ mfn. (for 2. and 3. See. 1. and 2. उह्) p.p. of वह्See.

ऊढ mfn. (for 1. See. s.v. and वह्)pushed , thrust , moved

ऊढ mfn. changed , modified.

ऊढ mfn. concluded , inferred(See. अभ्यूढ.)

ऊढ mfn. (See. 1. 2. ऊह्, p.223) carried , conveyed , borne off or along RV. etc.

ऊढ mfn. stolen , robbed Mn. ix , 270

ऊढ mfn. washed away (by water) ib. viii , 189

ऊढ mfn. borne or carried on( instr. ) MBh. Ka1v. etc.

ऊढ mfn. led home , taken in marriage , married ib.

ऊढ mfn. advanced(See. comp. )

ऊढ mfn. exhibited , betrayed BhP.

"https://sa.wiktionary.org/w/index.php?title=ऊढ&oldid=246291" इत्यस्माद् प्रतिप्राप्तम्