यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊदल n. N. of a सामन्La1t2y.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊदल न.
एक साम का नाम, ला.श्रौ.सू. 4.6.17 (ऊदलत्वाष्ट्री साम)। ऊधस् 1. ‘महानामनी’ ऋचाओं से युक्त पाठ्य के एक विशेष भाग का नाम, ला.श्रौ.सू. 7.5.9; 7.5.2; निदा.सू. 3.13.7; 26. 2. थन, शां.श्रौ.सू. 4.11.1; का.श्रौ.सू. 3.3.12; जै.ब्रा. I.34०।

"https://sa.wiktionary.org/w/index.php?title=ऊदल&oldid=493640" इत्यस्माद् प्रतिप्राप्तम्