यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊधस्यम्, क्ली, (ऊधसि भवम् । ऊधस् + यत् ।) दुग्धम् । इति हेमचन्द्रः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊधस्य¦ n. (-स्यं) Milk. E. ऊधस् and यत् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊधस्य mf( आ)n. milking , giving milk Hcat.

ऊधस्य mf( आ)n. coming from the udder

ऊधस्य n. milk Ragh.

"https://sa.wiktionary.org/w/index.php?title=ऊधस्य&oldid=493643" इत्यस्माद् प्रतिप्राप्तम्