यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊमम्, क्ली, (अवतीति । अव + “अविसिविमिशु- षिभ्यः कित्” । १ । १४३ । इति उनादिसूत्रेण मन् । कित् ऊठ् च ।) देशविशेषः । इति सिद्धान्तकौमुदी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊम¦ न॰ अव--मन् कित् ऊठ् च। नगरभेदे उज्ज्वलद॰। कर्त्तरिमन्।

२ रक्षितरि त्रि॰।
“परि व ऊमेभ्यः सिञ्चता मधु” ऋ॰

१० ,

३२ ,

५ ,
“ऊमेभ्यो रक्षितृभ्यः” भा॰। भावे मन्।

३ रक्षणे न॰।
“ये मर्त्यं पूतनयान्तमूभैः”

१ ,

१६

९ ,

७ , ऊमैःअल्परक्षणैः” भा॰। उज्ज्वलदत्तस्तु तस्य वा॰ ह्रस्वप्रकल्प्य उमाशब्दमाह। स च उमाशब्दार्थे। वेञोरू-पम् यदि वाऽवतेः रूपमुभयथापि बा॰ ह्रस्व इति बोध्यम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊम¦ ind. An interjection of,
1. Interrogation.
2. Anger.
3. Reproach, abuse.
4. Arrogance. n. (-मं) A city. E. अव् to preserve, &c. मन् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊम [ūma], a. Protecting, -मः Ved. A good friend, an affectionate companion.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊम m. ( Un2. i , 143 ) a helper , friend , companion RV. AV. v , 2 , 1 ; 3 AitBr. S3a1n3khS3r.

ऊम n. N. of a town or place Comm. on Un2. Siddh.

ऊम See. 3. ऊ.

"https://sa.wiktionary.org/w/index.php?title=ऊम&oldid=246422" इत्यस्माद् प्रतिप्राप्तम्