यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जस्वत्¦ mfn. (-स्वान्-स्वती-स्वत्) Strong, vigorous. E. ऊर्ज and मतुप् affix, with स inserted.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जस्वत् [ūrjasvat], a.

Rich in food; juicy, succulent; ऊर्जस्वतीः पयस्वतीः प्रजावतीः Ts.1.1.1.

Powerful, strong, vigorous.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जस्वत्/ ऊर्जस्--वत् mfn. ( ऊर्जस्)sappy , juicy , vigorous RV. AV. S3Br. AitBr. etc.

ऊर्जस्वत्/ ऊर्जस्--वत् mfn. powerful , strong BhP.

"https://sa.wiktionary.org/w/index.php?title=ऊर्जस्वत्&oldid=246560" इत्यस्माद् प्रतिप्राप्तम्