यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णम् [ūrṇam], [ऊर्णु-ड Uṇ.5.47]

Wool.

A woollen cloth. -Comp. -नाभः, -नाभिः -भी, -पटः, -वाभिः a spider; यस्तूर्णनाभ इव तन्तुभिः Śvet.6.1; यथोर्णनाभिः सृजते गृह्णते च Muṇḍ. Up.1.1.7. विश्वं सृजसि पास्यत्सि क्रीडन्नूर्णपटो यथा Bhāg.4.6.43. -म्रद -दस् a. soft as wool. ऊर्णम्रदाः पृथिवी दक्षिणावते Av.18.3.49.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ण n. (in some compounds = ऊर्णाbelow) wool

ऊर्ण m. N. of a यक्षBhP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the यक्ष presiding over the month पुष्य। भा. XII. ११. ४२.
(II)--(च्) a mountain kingdom. M. ११४. ५६.
"https://sa.wiktionary.org/w/index.php?title=ऊर्ण&oldid=493668" इत्यस्माद् प्रतिप्राप्तम्