यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णनाभः, पुं, (ऊर्णेव तन्तुर्नाभौ यस्य । यद्वा मृदु- त्वादूर्णेव नाभिर्यस्य । नाभेरुपसङ्ख्यानमित्यच् । ङयापोरिति ६ । ३ । ६३ । ह्रस्वः ।) कीटविशेषः । माकड्सा इति भाषा । तत्पर्य्यायः । लूता २ तन्तुवायः ३ मर्कटकः ४ । इत्यमरः । (यथाह उज्वलदत्तः । ५ । ४७ । “नाचारेण विना सृष्टिरूर्णनाभेरपीष्यते । नच निःसाधनः कर्त्ता कश्चित् सृजति किञ्चन” ॥ अत्र ऊर्णनाभिरिति चिन्त्यम् ।) (स्वनामख्यातो धृतराष्ट्रपुत्त्रभेदः । यथा, महाभारते । १ । ६७ । ९७ । “ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ” । स्यनामख्यातो दैत्यभेदः । यथा, हरिवंशे । ३ । ८६ । “सूक्ष्मश्चैव निचन्द्रश्च ऊर्णनाभो महागिरिः” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णनाभ पुं।

ऊर्णनाभः

समानार्थक:लूता,तन्तुवाय,ऊर्णनाभ,मर्कटक

2।5।13।1।3

लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः। नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णनाभ¦ m. (-भः) A spider. E. ऊर्ण wool, नाभि the navel, ड affix; also ऊर्णनाभि, the final being retained.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णनाभ/ ऊर्ण--नाभ m. " having wool on the navel " , a spider S3vetUp. etc.

ऊर्णनाभ/ ऊर्ण--नाभ m. a particular position of the hands

ऊर्णनाभ/ ऊर्ण--नाभ m. N. of a son of धृत-राष्ट्रMBh.

ऊर्णनाभ/ ऊर्ण--नाभ m. of a दानवHariv.

ऊर्णनाभ/ ऊर्ण--नाभ m. pl. N. of a people g. राजण्या-दिPa1n2. 4-2 , 53.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of Danu's sons. वा. ६८. 9.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŪRṆANĀBHA (SUDARŚANA) : A son of Dhṛtarāṣṭra. (M.B. Ādi Parva, Chapter 67, Stanza 96). It is mention- ed in Mahābhārata, Droṇa Parva, Chapter 127, Verse 67, that Bhīmasena killed him.


_______________________________
*2nd word in left half of page 811 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऊर्णनाभ&oldid=493669" इत्यस्माद् प्रतिप्राप्तम्