यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णा, स्त्री, (ऊर्णोति । ऊर्णु + “ऊर्णोते डः” । ५ । ४७ । इति उणादिसूत्रेण डः । डित्वात् टिलोपः ।) मेषादिलोम । पसम् इति भाषाभ्रु । वोरन्तरावर्त्तः । इत्यमरः ॥ स तु भ्रूद्वयमध्ये मृणालतन्तुसूक्ष्मः शुभायत एकः प्रशस्तावर्त्तो महापुरुषलक्षणम् चक्रवर्त्त्यादीनां महायोगिनाञ्च भवति । इति भरतः ॥ (चित्ररथपत्नी । यथा, भागवते । ५ । १५ । १२ । “चित्ररथादूर्णायां सम्राडजनिष्ट” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णा स्त्री।

मेषलोमः

समानार्थक:ऊर्णा

3।3।50।1।1

ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः। हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या॥

पदार्थ-विभागः : अवयवः

ऊर्णा स्त्री।

भ्रुवौ_अन्तरा_आवर्तः

समानार्थक:ऊर्णा

3।3।50।1।1

ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः। हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णा¦ f. (-र्णा)
1. Wool, felt, &c., the hair of sheep, deer, camels, &c.
2. A circle of the hair between the eye-brows, considered as a token of greatness. E. ऊर्णु to cover, ड and टाप् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णा [ūrṇā], 1 Wool; कम्बलीया ऊर्णाः Mbh. on P.V.1.3. माङ्गल्योर्णावलयिनि (हस्ते) R.16.87.

A circle of hair between the eyebrows. सोर्णभ्रुवं वारणबस्तिकोशम् Bu. Ch. 1.66; cf. (आवर्ते चान्तरा भ्रुवो Amar.) ... ऊर्णेयमन्तर्भ्रुवोः Nāg.1.17.

N. of the wife of Chitraratha. -Comp. -पिण्डः a ball of wool. -वल, -वत् a. woollen. -सूत्रम् a thread of wool. -स्तुका Ved. a. a tuft of wool.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णा f. (less correctly spelt उर्णा)( Un2. v , 47 ) wool , a woollen thread , thread RV. iv , 22 , 2 ; v , 52 , 9 S3Br. Ka1tyS3r. Mn. etc.

ऊर्णा f. cobweb BhP.

ऊर्णा f. a circle of hair between the eyebrows Ka1d. Lalit.

ऊर्णा f. N. of several women

ऊर्णा f. ([ cf. उरण, उरा, उर-भ्र; also Gk. ? ; Lat. vell-us , vill-us ; Lith. vi1lna ; Goth. vulla (for vulna) ; Russ. vo1lna ; Mod. Germ. Wolle ; Eng. wool.])

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the queen of Citraratha and mother of सम्राट्. भा. V. १५. १४. [page१-255+ २४]
(II)--had six sons through मरीचि. भा. X. ८५. ४७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŪRṆĀ : A wife of Marīci. In the Svāyambhuva Man- vantara Marīci had a wife called Ūrṇā and six mighty sons by her. When they saw Brahmā once, they teased him by calling him ‘a father who had married his daugh- ter.’ Brahmā got angry with them, and cursed them to take birth as Daityas (demons) on the earth. Accord- ingly they took birth as the sons of Kālanemi on earth. (Devī Bhāgavata, Skandha 4).


_______________________________
*1st word in left half of page 811 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ūrṇā, ‘wool,’ is very frequently mentioned from the Rigveda[१] onwards. The Paruṣṇī country was famous for its wool,[२] like Gandhāra[३] for its sheep. The term for the separate tufts was parvan[४] or parus.[५] ‘Soft as wool’ (ūrṇa-mradas)[६] is not a rare epithet. The sheep is called ‘woolly’ (ūrṇāvatī).[७] ‘Woollen thread’ (ūrṇā-sūtra) is repeatedly referred to in the later Saṃhitās[८] and the Brāhmaṇas.[९] The word ūrṇā was not restricted to the sense of sheep's wool,[१०] but might denote goat's hair also.[११]

  1. iv. 22, 2;
    v. 52, 9;
    Satapatha Brāhmaṇa, xii. 5, 1, 13: 7, 2, 10, etc.;
    ūrṇāyu, ‘woolly,’ Vājasaneyi Saṃhitā, xiii. 50;
    Pañcaviṃśa Brāhmaṇa, xii. 11, 10.
  2. Rv., loc. cit.;
    Pischel, Vedische Studien, 2, 210. But cf. Max Müller, Sacred Books of the East, 32, 315.
  3. Rv. i. 126, 7.
  4. Rv. iv. 22, 10.
  5. Rv. ix. 15, 6.
  6. Rv. v. 5, 4;
    x. 18, 10;
    Vājasaneyi Saṃhitā, ii. 2: iv. 10;
    xxi. 33, etc.
  7. Rv. viii. 56, 3.
  8. Maitrāyaṇī Saṃhitā, iii. 11, 9;
    Kāṭhaka Samhitā, xxxviii. 3;
    Vājasaneyi Saṃhitā, xix. 80, etc. Cf. ūrṇā-stukā, Aitareya Brāhmaṇa, i. 28;
    Kāṭhaka Saṃhitā, xxv. 3.
  9. Taittirīya Brāhmaṇa, ii. 6, 4;
    Śatapatha Brāhmaṇa, xii. 7, 2, 11, etc.
  10. Cf. anaiḍakīr ūrṇāḥ (‘wool not coming from the eḍaha,’ a species of sheep) in Śatapatha Brāhmaṇa, ii. 5 2, 15.
  11. Cf. Hopkins, Journal of the American Oriental Society, 17, 83, n.
"https://sa.wiktionary.org/w/index.php?title=ऊर्णा&oldid=493672" इत्यस्माद् प्रतिप्राप्तम्