यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णासूत्र/ ऊर्णा--सूत्र n. a thread of wool VS. S3Br. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णासूत्र न.
(ऊर्णायाः सूत्रम्) ऊनी धागा, शां.श्रौ.सू. 4.15.22; ऋ.वे. 9.6.1; दशापवित्र के सम्बन्ध में उर्णा का उल्लेख करता है।

"https://sa.wiktionary.org/w/index.php?title=ऊर्णासूत्र&oldid=493676" इत्यस्माद् प्रतिप्राप्तम्