यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णु, ञ ल आच्छादने । इति कविकल्पद्रुमः ॥ (अदां-उभं-सकं-सेट् ।) दीर्घादिर्दन्त्योपधः । रेफ- योगान्मूर्द्धन्यः । तेन ऊर्णुनाव इत्यादौ निमित्ता- भावान्मूलधातोर्णत्वाभावः । लञ ऊर्णोति ऊर्णौति ऊर्णुते दिशं मेघः । इति दुर्गादासः ॥ (यथा, भट्टिः । १४ । १०३ । “ऊर्णुनाव स शस्त्रौघैर्वानराणामनीकिनीम्” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णु¦ आच्छादने अदा॰ उभ॰ सक॰ सेट्। ऊर्ण्णौति ऊर्ण्णोतिऊर्ण्णुतः ऊर्णुवन्ति ऊर्णुते। ऊर्ण्णुयात् ऊर्णुवीत। ऊर्ण्णोतुऊर्ण्णौतु ऊर्णुहि ऊर्ण्णुताम्। और्ण्णौत् और्ण्णोत्। औ-र्णुत। और्ण्णवीत् और्ण्णावीत् और्ण्णुवीत् और्ण(र्णा)(र्णु)विष्ट उर्ण्णुनाव उर्ण्णुनुवतुः। उर्ण्णुनुविरे। ऊर्ण्णु(र्ण)विता। ऊर्णूयात् ऊर्ण्णु(र्णु)विषीष्ट। ऊर्ण(र्ण्णु)विष्यति तेऔर्ण्णु(र्ण)विष्यत् त। ऊर्ण्णुवन् ऊर्ण्णुवानः ऊर्ण्णुतः।
“सद्यामौर्ण्णोदन्तरिक्षम्” अथ॰

७ ,

१ ,

२ ,
“उर्णुनाव दिशः शस्त्रैः”
“दृष्ट्वोर्ण्णवानान् ककुभो बलौघान्” भट्टिः
“ऊर्ण्णना-[Page1388-a+ 38] भिर्यथोर्णुते” भा॰

२ ,

९ ,

२७ ,। सनि ऊर्ण्णुनूषति तेऊर्ण्णुनुविषति ते ऊर्ण्णुनविषति ते। अप + अपसृतावरणे
“अपीवृता अपोर्ण्णुवन्तो अस्थुः” ऋ॰

११

९० ,

६ ,
“अपोर्ण्णुवन्तः अपगतनिरसनवन्तः” भा॰। अभि + आभिमुख्येन आच्छादने।
“अभ्यूर्ण्णोति यन्नग्नं भिष-क्ति” ऋ॰

८ ,

७९ ,

२ ,आ--समगाच्छादने।
“इन्द्रं सोमैरोर्ण्णुत जूर्ण्णवस्त्रैः” ऋ॰

२ ,

१४ ,

३ प्र--प्रच्छादने। प्रौर्ण्णुवन् शरवर्षेण तानपौहीन्निशाचरः”।
“प्रोर्णुवन्तं दिशोवाणैः” भट्टिः। वि--विगतापवरणे प्रकाशने।
“सवितर्व्यूर्णुषेऽनुचीना” ऋ॰

४ ,

५४ ,

२ ,
“व्यूर्णुसे प्रकाशयसि” भा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णु¦ r. 2nd cl. (ञ) ऊर्णुञ् (ऊर्णौति ऊर्णोति or ऊर्णुते) To cover, hide, con- ceal, &c. with प्र prefixed प्रोर्णौति।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णु [ūrṇu], 2 U. [ऊर्णो (र्णौ) ति, उर्णुते, और्णोत्-और्णुत, ऊर्णुनाव- नुवे, और्ण-र्णा-र्णु-वीत्, ऊर्ण-र्णु-विष्यति-ते, ऊर्ण-र्णु-वितुम्, ऊर्णित]

To cover, surround, hide; ऊर्णुनाव स शस्त्रौघैर्वानराणामनी- किनीम् Bk.14.13,3.47; Śi.2.14.

To cover oneself. -Caus. ऊर्णावयति. -Desid. ऊर्णुनूषति, ऊर्णुन-नु-विषति.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्णु (connected with 1. वृ) cl.2 P. A1. ऊर्णोतिand ऊर्णौति( Pa1n2. 7-3 , 90 ) , ऊर्णुते, और्णोत्( Pa1n2. 7-3 , 91 AV. ) , ऊर्णुनाव, ऊर्णुनुवे, ऊर्णविता, and ऊर्णुविता( Pa1n2. 1-2 , 3 ) , ऊर्णुविष्यति, -ते, और्णवीत्, और्णावीत्, and और्णुवीत्( Pa1n2. 7-2 , 6 ) , और्णविष्ट, to cover , invest , hide , surround AV. vii , 1 , 2 ; x , 2 , 18 ; xviii , 4 , 59 Bhat2t2. : A1. to cover one's self BhP. : Desid. P. ऊर्णुनूषति, ऊर्णुनविषति, ऊर्णुनुविषतिPa1n2. 7-2 , 49 Vop. : Intens. A1. ऊर्णोनूयतेPat.

"https://sa.wiktionary.org/w/index.php?title=ऊर्णु&oldid=246669" इत्यस्माद् प्रतिप्राप्तम्