यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ण्णावन¦ त्रि॰ ऊर्ण्णा अस्त्यर्थे बा॰ वनच्। उर्ण्णायुक्ते।
“अथावेः इममूर्ण्णायुमित्यूर्ण्णावनं इत्येतद्वरुणस्य नाभिम्” शत॰ ब्रा॰

७ ,

५ ,

२ ,

३५ ।

"https://sa.wiktionary.org/w/index.php?title=ऊर्ण्णावन&oldid=246696" इत्यस्माद् प्रतिप्राप्तम्