यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द् [ūrd], = उर्द् q. v.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द् or उर्द्cl.1 A1. ऊर्दते, ऊर्दांचक्रे, ऊर्दिता, ऊर्दिष्यते, और्दिष्टDha1tup. ii , 19 , to measure L. ; to play , be cheerful L. ; to taste L.

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्&oldid=246712" इत्यस्माद् प्रतिप्राप्तम्