यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धकेश¦ पु॰ ऊर्द्धः केश इव कुशाग्रं यस्य।
“ऊर्द्धकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः” स्मृत्युक्ते कुशमयब्राह्मणे। उन्न-ताग्रकेशयुक्ते त्रि॰ स्त्रियां वा ङीष्

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धकेश&oldid=246744" इत्यस्माद् प्रतिप्राप्तम्