यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध(र्द्ध्व)मन्थिन्¦ पु॰ ऊर्द्धं ब्रह्मचर्य्यादुत्तराश्रमं गार्हस्थ्यादिमथ्नाति मन्थ--णिनि

६ त॰। नैष्ठिकब्रह्मचारिणि स हिब्रह्मचर्य्योत्तरगार्हस्थ्याद्याश्रमं त्यजतीति तस्य तथात्वम्।
“घर्म्मान् प्रदर्शयितुकामोवातवसनानां श्रमणानामृषी-णामूर्द्धमन्थिनां शुक्लया तत्व्याऽवततार” भाग॰

५ ,

३ ,

२१ ,

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धमन्थिन्&oldid=246796" इत्यस्माद् प्रतिप्राप्तम्