यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धरोमन्¦ पु॰ ऊर्द्धानि रोमाण्यस्य।

१ ऊर्द्धमुखतया विकट-रोमिण् यमदूतादौ
“स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषान् भृश-दारुणान्। वक्रतुण्डानूर्द्धरोम्ण आत्मानं नेतुमागतान्” भा॰

६ ,

१ ,

२६ ।

२ कुशद्वीपसीमापर्व्वतभेदे च। कुशद्वीप-वर्णने
“तेषां वर्षेषु सीमागिरयोनद्यश्चाभिज्ञाताः सप्तैव। चक्रबभ्रुश्चतुःशृङ्गः कपिलश्चित्रकूटोदेवानीक ऊर्द्धरोमाद्रविणः” इति भाग॰

५ ,

२० ,

११ । ऊर्द्धमुखरोमयुक्ते त्रि॰।

३ रक्ताक्षमूर्द्धरोमाणं काकजङ्घाक्षिनासिकम्” भा॰ अनु॰

६८ अ॰। स्त्रियां वा डाप्।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धरोमन्&oldid=246805" इत्यस्माद् प्रतिप्राप्तम्