यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धशोषम्¦ अव्य॰ ऊर्द्धः सन् शुष्यति ऊर्द्ध + शुष--णमुल्। ऊर्द्धतया शुष्के कसादिषु यथाविध्यनुप्रयोगनियमात्शुषधात्वनुप्रयोग एवास्य माधुत्वम्।
“ऊर्द्धशोषं शुष्यतिवृक्षः ऊर्द्धः सन् शुष्यतीत्यर्थः” सि॰ कौ॰।
“यद्वोर्द्धशोषंतृणवद्विशुषकः” भट्टिः।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धशोषम्&oldid=246820" इत्यस्माद् प्रतिप्राप्तम्