यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धायन¦ त्रि॰ ऊर्द्धमयनं यस्य।

१ ऊर्द्धगत प्लक्षद्वीपस्थे

२ वैश्य-वर्णस्थानीये पक्षिभेदे। प्लक्षद्वीपवर्णने अरुणादिसप्तनदी-रुक्त्वा
“यासां जलीपस्पर्शनविधूतरजस्तमसो हंसपतङ्गोर्द्धायनसत्यसंज्ञाश्चत्वारोवर्ण्णाः” भाग॰

५ ,

२० ,

७ ।
“हंसादयःपक्षिणः ब्राह्मणादिस्थानीयाः” श्रीधरः।

३ ऊर्द्धगतौ न॰

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धायन&oldid=246832" इत्यस्माद् प्रतिप्राप्तम्