यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वज्ञुः, त्रि, (ऊर्द्ध्वे जानुनी यस्य । “ऊर्द्ध्वात् विभा- षा” । ५ । ४ । १३० । इति पक्षे ज्ञुः ।) ऊर्द्ध्वजानुः । इत्यमरः ॥ (यथा, सांख्यायनश्रौतसूत्रम् । “ऊर्द्ध्व- ज्ञुरनवानं यजति” ॥ तथाच माघे ११ । २१ । “क्षणमयमनुभूय स्वप्नमूर्द्धज्ञुरेव” ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वज्ञुः&oldid=120442" इत्यस्माद् प्रतिप्राप्तम्