यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वदृष्टि¦ mfn. (-ष्टिः-ष्टिः-ष्टि) Looking up or upwards. E. ऊर्द्ध्व and दृष्टि sight.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of श्वेत the वानर, and father of व्याघ्र and others. Br. III. 7. १८०, २०५. [page१-256+ २६]

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वदृष्टि&oldid=493685" इत्यस्माद् प्रतिप्राप्तम्