यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वबाहु¦ पु॰ ऊर्द्ध्व उत्तोलितो बाहुः कर्म्म॰।

१ ऊर्द्धोत्तोलितेबाहौ
“तद्यदेनमूर्द्धबाहुमभिषिञ्चति” शत॰

५ ,

४ ,

१ ,

१७ ,। बहु॰।

२ प्रसारितबाहुके त्रि॰ ऊर्द्ध्वबाहुः प्राञ्चं प्रगृ-ह्णात्यूर्द्ध्व ऊ षू ण इति” कात्या॰

१६ ,

३ ,

८ , ऊर्द्ध्वबाहुःप्रसारिबाहुः” कर्कः
“पञ्चमोरैवतो नाम मनुस्तामससो-दरः” इत्युपक्रम्य
“हिरण्यरेतावेदशिरा ऊर्द्ध्वबाह्वा-दयो द्विजाः” इति” भाग॰

८ ,

५ ,

३ , श्लोकोक्ते

३ रैवत-मन्वन्तरीयसप्तर्षिभेदे ते च
“वेदबाहुर्य्यदुध्रश्च मुनिर्व्वेदशि-रास्तथा। हिरण्यरोमा पर्जन्य ऊर्द्धबाहुश्च सोमजः। सत्यनेत्रस्तथाऽत्रेय एते सप्तर्षयोमताः” हरिवं॰

७ अ॰विशेषत उक्ताः। ऊर्द्ध्वमुत्क्षिप्तो बाहुर्ये न।

४ तपस्या-र्थमूर्द्धोत्क्षिप्तबाहौ तपस्विभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वबाहु¦ m. (-हुः) An ascetic, one who holds his arms above his head constantly till they are fixed in that position. E. ऊर्द्ध्व and बाहु the arm.

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वबाहु&oldid=493689" इत्यस्माद् प्रतिप्राप्तम्