यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वस्थः, त्रि, (ऊर्द्ध्व तिष्टति यः । ऊर्द्ध + स्था + क ।) उपरिस्थितः । तत्पर्य्यायः । ऊर्द्ध्वन्दमः २ । इति त्रिकाण्डशेषः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वस्थ¦ mfn. (-स्थः-स्था-स्थं) Above, superior, placed on high; also ऊर्द्ध्वस्थित mfn. (-तः-ता-तं) E. ऊर्द्ध्व and स्थ what stays or is.

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वस्थ&oldid=493695" इत्यस्माद् प्रतिप्राप्तम्