यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋकार/ ऋ--कार m. the letter or sound ऋTPra1t. APra1t. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--8th face of the fourteen-faced god; सावर्णि Manu from. वा. २६. ४०.

"https://sa.wiktionary.org/w/index.php?title=ऋकार&oldid=493732" इत्यस्माद् प्रतिप्राप्तम्