यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षविभावन¦ n. (-नं) Observing or seeing the stars. E. ऋक्ष and विभावन noticing.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षविभावन/ ऋक्ष--विभावन n. observation of the stars.

"https://sa.wiktionary.org/w/index.php?title=ऋक्षविभावन&oldid=493746" इत्यस्माद् प्रतिप्राप्तम्