यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्सम¦ न॰ ऋचा समम्। सामभेदे।
“जगत्या ऋक्समम्ऋक्समाच्छुक्रः” यजु॰

१३ ,

६५ ,
“ऋक्सममृक्समसंज्ञंयत् साम” वेददी॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्सम/ ऋक्--सम = -षमabove VS. xiii , 56.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्सम वि.
(ऋचा समम्) ऋचा जैसा ही (गान), अर्थात् वह गान, जो ऋचा जैसा है हो, जै.ब्रा. I.3०1, 311।

"https://sa.wiktionary.org/w/index.php?title=ऋक्सम&oldid=477669" इत्यस्माद् प्रतिप्राप्तम्