यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋच, श नुत्याम् । इति कविकल्पद्रुमः ॥ (तुदां-परं- सकं-सेट् ।) श ऋचति । आनर्च्च । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋच¦ स्तुतौ तुदा॰ पर॰ सक॰ सेट्। ऋचति आर्चीत्। आनर्च। कर्मणि ऋच्यते आर्चि।
“याभ्यां गायत्रमृच्यते” ऋ॰

८ ,

३८ ,

१०
“ब्रह्माण्यृच्यन्ते युवभ्याम्”

७ ,

७० ,

६ ,

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋच ifc. = ऋच्2 , verse , sacred verse(See. त्र्यृच, etc. )

ऋच m. N. of a king VP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the ब्रह्मऋषिस् superior to the clan of Praty- अङ्गिरस; one learned in र्क् becomes versed in the Vedas. वा. ६६. ७८.
(II)--from the first face of ब्रह्मा. Vi. I. 5. ५३.
(III)--the son of Pratyangirasa. Vi. I. १५. १३६.
"https://sa.wiktionary.org/w/index.php?title=ऋच&oldid=426851" इत्यस्माद् प्रतिप्राप्तम्