यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋचस्¦ त्रि॰ ऋच--वा॰ कसुन्। स्त्रोतरि।
“गा अर्वतो-र्नॄनृचसे रिरीहि” ऋ॰

६ ,

३९ ,

५ ।
“ऋचसे स्तोत्रे” भा॰

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋचस् [ṛcas], a. Praising.

"https://sa.wiktionary.org/w/index.php?title=ऋचस्&oldid=247985" इत्यस्माद् प्रतिप्राप्तम्