यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीषिन् [ṛjīṣin], a. Ved.

Hastening towards, seizing.

Consisting of or receiving the sediment of Soma. अस्मै प्रयन्धि मघवन्नृजीषिन् Kauṣ. Up.2.11.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीषिन् mfn. receiving the residue of सोमor the juice produced by the third pressure of the plant([ Sa1y. ])N. of इन्द्रand of the मरुत्s RV.

ऋजीषिन् mfn. having or consisting of the residue TS.

"https://sa.wiktionary.org/w/index.php?title=ऋजीषिन्&oldid=248071" इत्यस्माद् प्रतिप्राप्तम्