यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजु, त्रि, (अर्जयति गुणान् । अर्ज अर्जने । “अर्जि- दृशीति” । १ । २८ । उणादिसूत्रेण साधुः ।) अवक्रम् । सोजा इति भाषा । तत्पर्य्यायः । अजि- ह्मम् २ प्रगुणम् ३ । इत्यमरः ॥ प्राञ्जलः ४ सरलः ५ । इति जटाधरः ॥ (“उमां स पश्यन् ऋजुनैव चक्षुषा” । इति कुमारे ५ । ३२ ॥ यथा, मनुः । २ । ४७ । “ऋजवस्ते तु सर्व्वे स्युरव्रणाः सौम्यदर्शनाः” ॥ स्त्रियां ङीष्पक्षेयथा, माघे १२ । १८ । “ऋज्वीर्दधानैरवतत्य कन्धरा- श्वलावचूडाः कलघर्घरारवैः ॥ अनुकूलम् । यथा, ऋग्वेदे ५ । ४१ । १५ । “ऋजुहस्त ऋजुवनिः” । “ऋजुहस्तस्तदनुकूल- हस्तः” । इति भाष्यम् ॥ शोभनम् । यथा ऋग्वेदे ५ । ४४ । ५ । “धारवाकेष्वृजुगाथः” । “ऋजु- गाथः शोभनस्तुतिकः” । इति भाष्यम् ॥ वसुदेव- पुत्त्रभेदे पुं । यथा भागवते ९ । २४ । ५४ । “ऋजुं संमर्द्दनं भद्रं संकर्षणमहीश्वरम्” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजु वि।

अवक्रम्

समानार्थक:ऋजु,अजिह्म,प्रगुण

3।1।72।1।1

ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ। शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजु¦ त्रि॰ अर्जयति गुणान् अर्ज्ज--कु नि॰ ऋजादेशः।

१ प्रगुणे

२ सरले अवक्रे। सरलस्य बहुगुणार्ज्जकत्वात तथात्वम्। स्त्रियां गुणवचनत्वात् वा ङीष्।
“ऋज्वीर्दधा-नैरवतत्य कन्धराः” माघः।
“ऋज्वायताः स्नेहमिवस्रवन्तीः” भट्टिः
“उमां स पश्यन् ऋजुनैव चक्षुषा” कुमा॰
“ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः” मनुः तेदण्डाः।
“ऋजवोदर्भाः” गोभि॰ सू॰। नान्दीमुखादौ दैवेपैत्रे च दर्भा ऋजवः कार्य्याः।
“धर्मप्रधाना ऋजवःपुत्रवन्तो धनान्विताः” या॰। ततः वेदे बा॰ प्रकारेधाच। ऋजुधा सरलप्रकारे अव्य॰
“यज्ञमेव तदृजुधाप्रतिष्ठापयति” ऐत॰। भावे पृथ्वा॰ इमनिच्। ॠजि-मन् सारल्ये अकौटिल्ये पु॰। भावे तल्। ऋजुतातदर्थे स्त्री
“ऋजुतां नयतः स्मरामि ते” कमा॰। त्व। ऋजुत्व न॰ गुणवचनत्वात् अण् आर्ज्जव न॰ तत्रार्थे।

४ अनुकूले

५ कल्याणे।
“ऋजुहस्ता ऋजुवनिः” ऋ॰

५ ,

४१ ,

१५ ।
“ऋजुहस्तास्तदनुकूलहस्ता ऋजुवनिः कल्या-णदाना” भा॰।

६ शोभने च
“धारवाकेष्वृजुगाथः”। ऋ॰

५ ,

४४ ,


“ऋजुगाथ! शोभनस्तुतिकः” भा॰।

७ वसुदेवपुत्रभेदेपु॰।
“वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत्। कीर्त्तिमन्तंसुघेणञ्च भद्रसेनमुदारधीः। ऋजुं संमर्द्दनं भद्रं सङ्कर्षणम-हीश्वरम्। अष्टमस्तु तयोरासीत् स्वयमेव हरिः किल। सुभद्रा च महाभागा तव राजन्! पितामही” भाग॰

९ ,

२४ , अ॰

२५ ,

२६ । अजुत्वञ्च आर्ज्जवशब्दे

८०

६ पृष्ठेव्याख्यातम् वाक्यस्य तत्त्वञ्च स्पष्टार्थत्वम।
“धर्मशास्त्र-मृजुभिर्मिताक्षरैः” मिता॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजु¦ mfn. (-जुः-जुः-जु)
1. Straight.
2. Straight metaphorically, as in morals, upright, honest. E. ऋज् to go, affix कु।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजु [ṛju] ऋजुक [ṛjuka], ऋजुक a. [अर्जयति गुणान्, अर्ज्-उ Tv.] (जु or ज्वी f.) (compar. ऋजीयस्, superl. ऋजिष्ठ)

Straight (fig. also); उमां स पश्यन् ऋजुनैव चक्षुषा Ku.5.32; Śi.1.13, 12.18,2.77; ˚प्रणाम R.6.25.

Upright, honest, straight-forward; ऋजूननृजवः Pt.1.415.

Simpleminded, plain; Mk.5; Ratn.2,3.

Favourable, beneficial, good. -ind. In the right manner, Correctly; Rv.2.3.7. -Comp. -आयत a. sitting or being upright and stretched up or distended; ऋज्वायतं संनमितोभयांसम् Ku.3.45; M.2.7. -कायः The sage कश्यप. -क्रतु a. acting righteously; N. of Indra; यूथा गवामृजुक्रतुः Rv.1.81.7.

गः one who is honest in his dealings; स नो मृडाति तन्व ऋजुगः Av.1.12.1.

an arrow.-गाथ a. Ved. singing correctly; धारवाकेष्वृजुगाथ शोभसे Rv.5.44.5. -नीतिः f. Ved. right conduct; guidance; ऋजुनीती नो वरुणो Rv.1.9.1. -मिताक्षरा N. of a commentary on Yājñavalkya's law-book, generally called Mitākṣarā. -रोहितम् the straight red bow of Indra.-लेख a. Rectilinear. -खा Straight line. -वनि, -हस्तa. granting auspicious gifts; स्मत् सूरिभिर्ऋजुहस्त ऋजुवनिः Rv.5.41.15.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजु mf( ज्वी)n. ( अर्ज्Un2. i , 28 ; probably fr. 2. ऋञ्ज्, col. 3 BRD. ), tending in a straight direction , straight( lit. and fig. ; opp. to वृजिन) , upright , honest , right , sincere RV. AV. xiv , 1 , 34 TS. etc. Mn. MBh. etc.

ऋजु mf( ज्वी)n. in a straight line , straight on Sus3r. etc.

ऋजु mf( ज्वी)n. compar. ऋजीयस्RV. vii , 104 , 12 AV. v , 14 , 12 ; viii , 4 , 12 , and रजीयस्Pa1n2. 6-4 , 162

ऋजु mf( ज्वी)n. superl. ऋजिष्ठPa1n2. , and रजिष्ठRV.

ऋजु mf( ज्वी)n. ([observe that the metaphorical meaning of this word is more common in Vedic , and the literal meaning in classical literature])

ऋजु m. ( उस्)N. of a son of वसु-देवBhP.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजु वि.
सरल, सीधा, साधारण (ऋजुः उपवसथः) आप.श्रौ.सू. 21.4.18 (द्वादशाह)।

"https://sa.wiktionary.org/w/index.php?title=ऋजु&oldid=493759" इत्यस्माद् प्रतिप्राप्तम्