यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज्वी¦ स्त्री ऋजु + स्त्रियां वा ङीष्।

१ आर्ज्यववत्यां स्त्रियाम्ऋजुशब्दे उदा॰। सू॰ सि॰ उक्ते ग्रहाणां

२ गतिभेदे।
“वक्रानुवक्रा कुटिला मन्दा मन्दतरा समा। तथाशीघ्रा शीघ्रतरा ग्रहाणामष्टधा गतिः। तत्रातिशीघ्राशीघ्राख्या मन्दा मन्दतरा समा। अज्वीति पञ्चधाज्ञेया या वक्रा सानुवक्रगा” सू॰।
“तत्राष्टविधगतिषुअतिशोघ्रेत्यादिः समेत्यन्ता इत्येवं पञ्चधा गतिः ऋज्वी-मार्गी गतिर्ज्ञेया या गतिः सानुवक्रगा अनुवक्रगमनेनसह वर्त्तमाना पूर्ब्बश्लोकेनुवक्रगतेर्वक्रकुटिलमध्येऽभिधा-नात् उभयासन्नत्वाच्च सानुवक्रा कुटिलेति गतिर्वक्राज्ञेया तथा च ग्रहाणां मार्गी वक्रेति गतिद्वयम्” रङ्ग॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज्वी [ṛjvī], 1 A straight-forward or plain woman.

A particular gait (of the planets).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋज्वी f. ( scil. गति)the straight stage or duration in the course of a planet VarBr2S. ; ([ cf. Zd. e8re8zu ; Gk. ? ; Lat. rectus ; Goth. raihts ; Eng. right.])

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति। Br. IV. ४४. ७५.

"https://sa.wiktionary.org/w/index.php?title=ऋज्वी&oldid=493769" इत्यस्माद् प्रतिप्राप्तम्