यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋञ्ज् [ṛñj], I. 6 U.

To spring forward, run.

To strive or long for.

To decorate. -II. 1 Ā. To fry.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋञ्ज् cl.1 A1. ऋञ्जते, ऋञ्जां-चक्रे, ऋञ्जिता, etc. ,to fry Dha1tup. vi , 17.

ऋञ्ज् cl.6 P. ( p. ऋञ्जत्) A1. रिञ्जते: cl.4 P. A1. (See. अभ्य्-ऋञ्ज्): cl.7 A1. (3. pl. ऋञ्जते)to make straight or right , make proper , arrange , fit out , decorate , ornament; to make favourable , propitiate; to gain , obtain RV. ; ([ cf. Gk. ? ; Lat. rego ; Goth. rak-ja.])

"https://sa.wiktionary.org/w/index.php?title=ऋञ्ज्&oldid=248214" इत्यस्माद् प्रतिप्राप्तम्