यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणचित्¦ पु॰ ऋणमिव चिनोति चि--क्विप्। ऋणस्येवस्तोतृकामस्याधायके यजमाने।
“स ऋणचिदृणया ब्रह्मण-स्पतिः” ऋ॰

२ ,

२३ ,

१७ । ऋणचित् स्तोतृकाममृणमिवचिनोति” भा॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणचित्/ ऋण--चित् mfn. " giving heed to worship " (paid as a debt by men to gods) , N. of ब्रह्मणस्-पतिRV. ii , 23 , 17.

"https://sa.wiktionary.org/w/index.php?title=ऋणचित्&oldid=248237" इत्यस्माद् प्रतिप्राप्तम्