यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमार्गणः, पुं, (ऋणं मार्गयति यः सः । ऋण + मार्ग + ल्यु ।) प्रतिभूः । इति हारावली ॥ जामिन इति भाषा ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमार्गण¦ पु॰ ऋणं{??}यते परर्णं स्वगतत्वेन प्रार्थयतेमार्ग--ल्यु

६ त॰। (जामिन) प्रतिभुवि हारा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमार्गण¦ m. (-णः) A security. E. ऋण, मृग् to cleanse, in the causal, and ल्युट् affix.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणमार्गण/ ऋण--मार्गण m. security , bail L.

"https://sa.wiktionary.org/w/index.php?title=ऋणमार्गण&oldid=493778" इत्यस्माद् प्रतिप्राप्तम्