यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणिक¦ त्रि॰ ऋणमस्त्य स्य ठन्। ऋणयुक्ते (खातक)
“द्बि-गुणं प्रतिदातव्यमृणिकैस्तस्य तद्धनम्” या॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणिक¦ m. (-कः) A debtor. E. ऋण debt. वुन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणिकः [ṛṇikḥ], [ऋणमस्त्यस्य-ठन्] A debtor; Y.2.56,93.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋणिक m. a debtor Ya1jn5. ii , 56 ; 93 ; ([ cf. Lat. reus.])

"https://sa.wiktionary.org/w/index.php?title=ऋणिक&oldid=493789" इत्यस्माद् प्रतिप्राप्तम्