यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतनि¦ त्रि॰ ऋतं जलं यज्ञं वा नयति नी + क्विप् वेदे नि॰ह्रस्वः। आदित्ये तस्य जलदायकत्वेग उदयेन यज्ञ-प्रवर्त्तकत्वेन च तथात्वम्।
“यो राजभ्य ऋतनिभ्यो ददा-शः” ऋ॰

२ ,

२७ ,

१२ । लोके तु ऋतनीरित्येव।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतनि/ ऋत--नि (Ved. for नी) mfn. leader of truth or righteousness RV. ii , 27 , 12.

"https://sa.wiktionary.org/w/index.php?title=ऋतनि&oldid=248427" इत्यस्माद् प्रतिप्राप्तम्