यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतपेय¦ पु॰ ऋतं स्वर्गादिफलं पेयं भोग्यमस्मात्।

१ एकाहे

२ यागभेदे।
“यः कामयेत नैःष्णिह्यं पाष्मन इयामिति सऋतपेयेन यजेत” आ॰ श्रौ॰

९ ,

७ ,

२५ ।
“निःस्तेहस्यभावो नैःष्णिह्यम् यः पाष्मनोनैःष्णिह्यमियां गच्छेयमितिकामयेत स ऋतपेयनामकेन एकाहेन यजेत अल्पमपि[Page1431-a+ 38] पापं मयि नो तिष्ठेत् इति यः कामयेतंस ऋतपेयेनयजेतेत्यर्थः” नारा॰ वृ॰। सप्तदशस्तोमकेषु पञ्चसु क्रतुषुमध्ये स्वगकामकर्त्तव्ये

२ क्रतुभेदे च।
“सप्तदशाः पञ्च” कात्या॰

२२ ,

८ ,

६ । इत्युपक्रम्य
“स्वर्गकामस्यर्त्तपेयः”

१० सूत्रे दर्शितः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतपेय/ ऋत--पेय m. a particular एकाह(See. ) La1t2y. Ka1tyS3r. A1s3vS3r. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतपेय पु.
एक सवन - दिन वाला सोम याग, मा.श्रौ.सू. 9.3.4.3।

"https://sa.wiktionary.org/w/index.php?title=ऋतपेय&oldid=493799" इत्यस्माद् प्रतिप्राप्तम्