यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककः त्रि, (“एकादाकिनिच्चासहाये” । ५ । ३ । ५२ । इत्यत्र चकारात् पक्षे कन् ।) असहायः । एकला इति भाषा । तत्पर्य्यायः । एकः २ एकाकी ३ । इत्यमरः ॥ (“महानप्येकको वृक्षः सर्व्वतः सुप्रतिष्ठितः । प्रसह्यैव हि वातेन शक्यो धर्षयितुं यतः” ॥ इति पञ्चतन्त्रे ३ । ५२ । ॥ तथा नैषधे । २ । ३६ । “विधिरेककचक्रचारिणम् किमु निर्म्मित्सति मान्मथं रथम्” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकक वि।

असहायः

समानार्थक:एकाकिन्,एक,एकक

3।1।82।1।5

साधारणं तु सामान्यमेकाकी त्वेक एककः। भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकक¦ त्रि॰ एक + असहायेऽर्थे वा कन्। असहाये
“क्षमाचरिष्ण्वे-ककं भरतामप यद्रपः” ऋ॰

१० ,

५९ ,

९ ।
“महानप्येककोवृक्षः सर्वतः सुप्रतिष्ठितः। प्रसह्यैव हि वातेन शक्यो-धर्ययितुं यतः” पञ्चत॰।
“विधिरेककचक्रचारिणम्” नैषधम्। सर्वनामत्वेन टेरकचि तु। एकशब्दार्थे इति भेदः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकक¦ mfn. (-कः-का-कं) Alone, solitary. E. एक one, &c. कन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकक [ēkaka], a. Single, alone, solitary, without a coadjutor; अयं हि शिशुरेकको U.5.5, Dk.111.

Same, identical. -शतम् one percent.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकक mf( आ, इका)n. single , alone , solitary RV. x , 59 , 9 AV. xx , 132 , 1.

"https://sa.wiktionary.org/w/index.php?title=एकक&oldid=493877" इत्यस्माद् प्रतिप्राप्तम्