यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकग्राम¦ पु॰ कर्म॰।

१ अभिन्नग्रामे।
“एकग्रामे चतुःशाले दु-र्भिक्षे राष्ट्रविप्लवे। पतिना नीयमानायाः पुरः शुक्रोन दुष्यति” ज्यो॰। तत्रभवः ख। एकग्रामीण एकग्राम-भवे त्रि॰।
“नैकग्रामीणमतिथिं विप्रं साङ्गतिकं यथा। गृहे उपस्थितं विद्यात् भार्य्या यत्राग्नयोऽपि वा” मनुःअस्यगहा॰ पाठात् छएव एकग्रामीय तत्रार्थे। एकग्रामीणप्रयो-गस्तु आर्षः। एकोग्रामोऽस्य।

२ समानग्रामवासिनि त्रि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकग्राम/ एक--ग्राम m. the same village g. गहा-दिPa1n2. 4-2 , 138 Sa1mavBr.

"https://sa.wiktionary.org/w/index.php?title=एकग्राम&oldid=493883" इत्यस्माद् प्रतिप्राप्तम्