यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचक्रम्, क्ली, (एकं चक्रं यस्य ।) पुरीविशेषः । तत्प- र्य्यायः । हरिगृहम् २ शुम्भपुरी ३ । इति त्रिकाण्ड- शेषः ॥ सूर्य्यरथः । त्रि, असहायचारी । यथा, ऋग्वेदे १ । १६४ । २ । “सप्त युञ्जन्ति रथमेकचक्र- मेकोऽश्वो वहति सप्तनामा । त्रिनाभिचक्रमजरमनर्व्वं यत्रेमा विश्वा भुवनाधितस्थुः” ॥ अत्र भाष्यकृता यद्व्याख्यातन्तदाह ।

"https://sa.wiktionary.org/w/index.php?title=एकचक्रम्&oldid=120828" इत्यस्माद् प्रतिप्राप्तम्