यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतरः, त्रि, (एक + “एकाच्च प्राचाम्” । ५ । ३ । ९४ । इति डतरच् ।) द्वयोर्म्मध्ये एकः । इति व्याकरणम् । भिन्नः । इत्यमरटीकायां भरतः ॥ (यदाह कात्यायनः । “यदि ह्येकतरो ह्येषां स्त्रीधनं भक्षयेद्बलात्” ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतर¦ mfn. (-रः-रा-रं)
1. Either, one of two.
2. Other, different. E. एक and डतरच् affix of the comparative.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतर [ēkatara], (n. ˚तरम्)

One of two, either; P.VII. 1.26, Vart.

Other, different.

One of many.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतर/ एक--तर mfn. ( n. अम्, not अत्by Va1rtt. on Pa1n2. 7-1 , 26 )one of two , either , other MBh. Pan5cat. etc.

एकतर/ एक--तर mfn. (rarely) one of many , Da1y. Ka1d.

"https://sa.wiktionary.org/w/index.php?title=एकतर&oldid=249633" इत्यस्माद् प्रतिप्राप्तम्