यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतरः, त्रि, (एक + “एकाच्च प्राचाम्” । ५ । ३ । ९४ । इति डतरच् ।) द्वयोर्म्मध्ये एकः । इति व्याकरणम् । भिन्नः । इत्यमरटीकायां भरतः ॥ (यदाह कात्यायनः । “यदि ह्येकतरो ह्येषां स्त्रीधनं भक्षयेद्बलात्” ॥)

"https://sa.wiktionary.org/w/index.php?title=एकतरः&oldid=120848" इत्यस्माद् प्रतिप्राप्तम्