यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतस्¦ ind. On one side, on one part. E. एक and तसिल् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतस् [ēkatas], ind.

From one side, on one side.

Singly, one by one; एकतःअन्यतः on one side - on the other side; प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो वितानम् R.6.85; Ki.5.2. -एकतः-एकतः on the one side-on the other side; यात्येकतो$स्तशिखरं पतिरोषधीनामाविष्कृतो$रुणपुरः- सर एकतो$र्कः Ś.4.2. -दत् (एकतोदत्) Having teeth in only one jaw; Ms.5.18.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतस्/ एक--तस् See. p. 230 , col. 3.

एकतस् ind. from one , from one and the same Ra1jat.

एकतस् ind. from one view , from one side , on one side , on one part , on the one hand AitBr. MBh. etc.

एकतस् ind. (the correlative to एकतस्is either एकतस्repeated or अपरतस्or अन्यतस्or वाe.g. एकतस्- एकतस्or एकतस्- अपरतस्, on the one hand - on the other)

एकतस् ind. in one body , all together MBh. xiii , 2230 Sus3r.

"https://sa.wiktionary.org/w/index.php?title=एकतस्&oldid=249636" इत्यस्माद् प्रतिप्राप्तम्