यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतानः, त्रि, (एकेन भावरसेन तन्यते विस्तीर्य्यते इति । तन इञ विस्तारे । कर्म्मण्यण् ।) एकाग्रः । एकविषयासक्तचित्तः । इत्यमरः ॥ (यथा भाग- वते ७ । ९ । ८ । “ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः सत्त्वैकतानमतयो वचसां प्रवाहैः । नाराधितुं पुरुगुणैरधुनापि पिप्रुः किं तोष्टुमर्हति स मे हरिरुग्रजातेः” ॥ एकस्तानो विस्तृतिर्यस्येति ।) एकताले पुं । इत्य- मरटीकायां स्वामी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतान वि।

एकाग्रः

समानार्थक:एकतान,अनन्यवृत्ति,एकाग्र,एकायन,एकसर्ग,एकाग्र्य,एकायनगत

3।1।79।2।1

प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्. एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतान¦ त्रि॰ एकं तानयति चु॰ तन + श्रद्धायाम् अण् उ॰स॰।

१ अनन्यचित्तवृत्तौ एकविषयासक्तचित्ते

२ तद्गतचित्ते च।
“सहैकतानमतयः प्रवाहैःकृतत्वच्चरेणैकतानयोः” भाम॰

१ ,

२० ,

२ ,। ण्वुल्। एकतानकोऽप्युक्तार्थे त्रि॰
“एकस्तानोविस्तारो गीतिभेदोऽस्य।

३ एकरूपविस्तारे

४ एकताप्राप्ते स्वरभेदे च।
“तानोनाम स्वरान्तरप्रवर्त्तकः रागा-दिस्थितिप्रवृत्त्यादिहेतुः अंशापरनामा वंशावयव-साध्यः स्वरविशेषः!
“गाता यं यं स्वरं गायेत् तं तंबंशेन तानयेत्” इति भरतः” कुमा॰ टी॰ मल्लिनाथः[Page1466-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतान¦ mfn. (-नः-ना-नं) Closely attentive, having the mind fixed on one only object. m. (-नः) Musical unison: see the next. E. एक, तन् to stretch or spread, घञ् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतान/ एक--तान mfn. directed to one object only , having the mind fixed on one object only , closely attentive Katha1s. Das3.

एकतान/ एक--तान mfn. of the same or equal extent L.

एकतान/ एक--तान m. attention fixed on one object only BhP.

एकतान/ एक--तान m. harmonious tone or song(See. तान) L.

"https://sa.wiktionary.org/w/index.php?title=एकतान&oldid=493898" इत्यस्माद् प्रतिप्राप्तम्