यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतीर्थी, [न्] पुं, (एकं समं तीर्थमाश्रमो यस्य ।) सतीर्थः । गुरुभाइ इति भाषा ॥ (“एकतीर्थी एकाश्रमी” इति मिताक्षरा ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतीर्थिन्¦ एकं समानं तीर्थमाश्रममस्त्यस्य इनि। समाना-श्रमयुक्ते।
“वानप्रस्थयतिब्रह्मचारिणामृक्थभागिनः। क्रमेणाचर्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः” इति या॰
“एक-तीर्थी एकाश्रमी” मिता॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतीर्थिन्¦ m. (-र्थी) A spiritual brother, an associate in religious offices or objects. E. एक one, the same, तीर्थ place of pilgrimage, इनि aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकतीर्थिन्/ एक-- mfn. inhabiting the same hermitage Ya1jn5. ii , 137.

"https://sa.wiktionary.org/w/index.php?title=एकतीर्थिन्&oldid=249654" इत्यस्माद् प्रतिप्राप्तम्