यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेव¦ पु॰ कर्म्म॰। मुख्यदेवे परमेश्वरे
“एकोदेवः सर्वभूतेषुगृढः इति” श्रुतेस्तस्य तथात्वम्
“स हि पूर्वेषामपि गुरुःकालेनानवच्छेदात्” पात॰ उक्तेः यो
“ब्रह्माणं विदधातिपूर्वमिति” श्रुतेश्च ब्रह्मणोऽप्युत्पादकत्वात्तस्य तथात्वम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेव/ एक--देव m. the only God , supreme Lord T.

"https://sa.wiktionary.org/w/index.php?title=एकदेव&oldid=249733" इत्यस्माद् प्रतिप्राप्तम्