यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधनिन्/ एक-- mfn. carrying the above water-vessels S3Br. iii

एकधनिन्/ एक-- mfn. having one part of wealth , having the choice portion of wealth L.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधनिन् वि.
(एकधना अस्यास्ति) (वह ऋत्विक्) जो एकधना कलश का वहन करता है, मा.श्रौ.सू. 2.3.2.9; का.श्रौ.सू. 9.3.3. किन्तु चि.भा.से. (वह सेवक) जिस पर एकधना की जिम्मेदारी हो, बौ.श्रौ.सू. 7.3।

"https://sa.wiktionary.org/w/index.php?title=एकधनिन्&oldid=477723" इत्यस्माद् प्रतिप्राप्तम्