यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकनाथ¦ mfn. (-थः-था-थं) Having one master. m. (-थः) Sole master or lord. E. एक and नाथ lord.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकनाथ/ एक--नाथ m. " having one master " , N. of an author

"https://sa.wiktionary.org/w/index.php?title=एकनाथ&oldid=249852" इत्यस्माद् प्रतिप्राप्तम्